कृदन्तरूपाणि - उत् + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नर्तनम् / उद्नर्तनम्
अनीयर्
उन्नर्तनीयः / उद्नर्तनीयः - उन्नर्तनीया / उद्नर्तनीया
ण्वुल्
उन्नर्तकः / उद्नर्तकः - उन्नर्तिका / उद्नर्तिका
तुमुँन्
उन्नर्तितुम् / उद्नर्तितुम्
तव्य
उन्नर्तितव्यः / उद्नर्तितव्यः - उन्नर्तितव्या / उद्नर्तितव्या
तृच्
उन्नर्तिता / उद्नर्तिता - उन्नर्तित्री / उद्नर्तित्री
ल्यप्
उन्नृत्य / उद्नृत्य
क्तवतुँ
उन्नृत्तवान् / उद्नृत्तवान् - उन्नृत्तवती / उद्नृत्तवती
क्त
उन्नृत्तः / उद्नृत्तः - उन्नृत्ता / उद्नृत्ता
शतृँ
उन्नृत्यन् / उद्नृत्यन् - उन्नृत्यन्ती / उद्नृत्यन्ती
क्यप्
उन्नृत्यः / उद्नृत्यः - उन्नृत्या / उद्नृत्या
घञ्
उन्नर्तः / उद्नर्तः
उन्नृतः / उद्नृतः - उन्नृता / उद्नृता
क्तिन्
उन्नृत्तिः / उद्नृत्तिः


सनादि प्रत्ययाः

उपसर्गाः