कृदन्तरूपाणि - प्रति + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनर्तनम्
अनीयर्
प्रतिनर्तनीयः - प्रतिनर्तनीया
ण्वुल्
प्रतिनर्तकः - प्रतिनर्तिका
तुमुँन्
प्रतिनर्तितुम्
तव्य
प्रतिनर्तितव्यः - प्रतिनर्तितव्या
तृच्
प्रतिनर्तिता - प्रतिनर्तित्री
ल्यप्
प्रतिनृत्य
क्तवतुँ
प्रतिनृत्तवान् - प्रतिनृत्तवती
क्त
प्रतिनृत्तः - प्रतिनृत्ता
शतृँ
प्रतिनृत्यन् - प्रतिनृत्यन्ती
क्यप्
प्रतिनृत्यः - प्रतिनृत्या
घञ्
प्रतिनर्तः
प्रतिनृतः - प्रतिनृता
क्तिन्
प्रतिनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः