कृदन्तरूपाणि - प्र + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रनर्तनम्
अनीयर्
प्रनर्तनीयः - प्रनर्तनीया
ण्वुल्
प्रनर्तकः - प्रनर्तिका
तुमुँन्
प्रनर्तितुम्
तव्य
प्रनर्तितव्यः - प्रनर्तितव्या
तृच्
प्रनर्तिता - प्रनर्तित्री
ल्यप्
प्रनृत्य
क्तवतुँ
प्रनृत्तवान् - प्रनृत्तवती
क्त
प्रनृत्तः - प्रनृत्ता
शतृँ
प्रनृत्यन् - प्रनृत्यन्ती
क्यप्
प्रनृत्यः - प्रनृत्या
घञ्
प्रनर्तः
प्रनृतः - प्रनृता
क्तिन्
प्रनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः