कृदन्तरूपाणि - परा + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परानर्तनम्
अनीयर्
परानर्तनीयः - परानर्तनीया
ण्वुल्
परानर्तकः - परानर्तिका
तुमुँन्
परानर्तितुम्
तव्य
परानर्तितव्यः - परानर्तितव्या
तृच्
परानर्तिता - परानर्तित्री
ल्यप्
परानृत्य
क्तवतुँ
परानृत्तवान् - परानृत्तवती
क्त
परानृत्तः - परानृत्ता
शतृँ
परानृत्यन् - परानृत्यन्ती
क्यप्
परानृत्यः - परानृत्या
घञ्
परानर्तः
परानृतः - परानृता
क्तिन्
परानृत्तिः


सनादि प्रत्ययाः

उपसर्गाः