कृदन्तरूपाणि - सु + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनर्तनम्
अनीयर्
सुनर्तनीयः - सुनर्तनीया
ण्वुल्
सुनर्तकः - सुनर्तिका
तुमुँन्
सुनर्तितुम्
तव्य
सुनर्तितव्यः - सुनर्तितव्या
तृच्
सुनर्तिता - सुनर्तित्री
ल्यप्
सुनृत्य
क्तवतुँ
सुनृत्तवान् - सुनृत्तवती
क्त
सुनृत्तः - सुनृत्ता
शतृँ
सुनृत्यन् - सुनृत्यन्ती
क्यप्
सुनृत्यः - सुनृत्या
घञ्
सुनर्तः
सुनृतः - सुनृता
क्तिन्
सुनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः