कृदन्तरूपाणि - अप + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपनर्तनम्
अनीयर्
अपनर्तनीयः - अपनर्तनीया
ण्वुल्
अपनर्तकः - अपनर्तिका
तुमुँन्
अपनर्तितुम्
तव्य
अपनर्तितव्यः - अपनर्तितव्या
तृच्
अपनर्तिता - अपनर्तित्री
ल्यप्
अपनृत्य
क्तवतुँ
अपनृत्तवान् - अपनृत्तवती
क्त
अपनृत्तः - अपनृत्ता
शतृँ
अपनृत्यन् - अपनृत्यन्ती
क्यप्
अपनृत्यः - अपनृत्या
घञ्
अपनर्तः
अपनृतः - अपनृता
क्तिन्
अपनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः