कृदन्तरूपाणि - निस् + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्नर्तनम्
अनीयर्
निर्नर्तनीयः - निर्नर्तनीया
ण्वुल्
निर्नर्तकः - निर्नर्तिका
तुमुँन्
निर्नर्तितुम्
तव्य
निर्नर्तितव्यः - निर्नर्तितव्या
तृच्
निर्नर्तिता - निर्नर्तित्री
ल्यप्
निर्नृत्य
क्तवतुँ
निर्नृत्तवान् - निर्नृत्तवती
क्त
निर्नृत्तः - निर्नृत्ता
शतृँ
निर्नृत्यन् - निर्नृत्यन्ती
क्यप्
निर्नृत्यः - निर्नृत्या
घञ्
निर्नर्तः
निर्नृतः - निर्नृता
क्तिन्
निर्नृत्तिः


सनादि प्रत्ययाः

उपसर्गाः