कृदन्तरूपाणि - परि + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिनर्तनम्
अनीयर्
परिनर्तनीयः - परिनर्तनीया
ण्वुल्
परिनर्तकः - परिनर्तिका
तुमुँन्
परिनर्तितुम्
तव्य
परिनर्तितव्यः - परिनर्तितव्या
तृच्
परिनर्तिता - परिनर्तित्री
ल्यप्
परिनृत्य
क्तवतुँ
परिनृत्तवान् - परिनृत्तवती
क्त
परिनृत्तः - परिनृत्ता
शतृँ
परिनृत्यन् - परिनृत्यन्ती
क्यप्
परिनृत्यः - परिनृत्या
घञ्
परिनर्तः
परिनृतः - परिनृता
क्तिन्
परिनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः