कृदन्तरूपाणि - अभि + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनर्तनम्
अनीयर्
अभिनर्तनीयः - अभिनर्तनीया
ण्वुल्
अभिनर्तकः - अभिनर्तिका
तुमुँन्
अभिनर्तितुम्
तव्य
अभिनर्तितव्यः - अभिनर्तितव्या
तृच्
अभिनर्तिता - अभिनर्तित्री
ल्यप्
अभिनृत्य
क्तवतुँ
अभिनृत्तवान् - अभिनृत्तवती
क्त
अभिनृत्तः - अभिनृत्ता
शतृँ
अभिनृत्यन् - अभिनृत्यन्ती
क्यप्
अभिनृत्यः - अभिनृत्या
घञ्
अभिनर्तः
अभिनृतः - अभिनृता
क्तिन्
अभिनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः