कृदन्तरूपाणि - आङ् + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आनर्तनम्
अनीयर्
आनर्तनीयः - आनर्तनीया
ण्वुल्
आनर्तकः - आनर्तिका
तुमुँन्
आनर्तितुम्
तव्य
आनर्तितव्यः - आनर्तितव्या
तृच्
आनर्तिता - आनर्तित्री
ल्यप्
आनृत्य
क्तवतुँ
आनृत्तवान् - आनृत्तवती
क्त
आनृत्तः - आनृत्ता
शतृँ
आनृत्यन् - आनृत्यन्ती
क्यप्
आनृत्यः - आनृत्या
घञ्
आनर्तः
आनृतः - आनृता
क्तिन्
आनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः