कृदन्तरूपाणि - अधि + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिनर्तनम्
अनीयर्
अधिनर्तनीयः - अधिनर्तनीया
ण्वुल्
अधिनर्तकः - अधिनर्तिका
तुमुँन्
अधिनर्तितुम्
तव्य
अधिनर्तितव्यः - अधिनर्तितव्या
तृच्
अधिनर्तिता - अधिनर्तित्री
ल्यप्
अधिनृत्य
क्तवतुँ
अधिनृत्तवान् - अधिनृत्तवती
क्त
अधिनृत्तः - अधिनृत्ता
शतृँ
अधिनृत्यन् - अधिनृत्यन्ती
क्यप्
अधिनृत्यः - अधिनृत्या
घञ्
अधिनर्तः
अधिनृतः - अधिनृता
क्तिन्
अधिनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः