कृदन्तरूपाणि - दुर् + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नर्तनम्
अनीयर्
दुर्नर्तनीयः - दुर्नर्तनीया
ण्वुल्
दुर्नर्तकः - दुर्नर्तिका
तुमुँन्
दुर्नर्तितुम्
तव्य
दुर्नर्तितव्यः - दुर्नर्तितव्या
तृच्
दुर्नर्तिता - दुर्नर्तित्री
ल्यप्
दुर्नृत्य
क्तवतुँ
दुर्नृत्तवान् - दुर्नृत्तवती
क्त
दुर्नृत्तः - दुर्नृत्ता
शतृँ
दुर्नृत्यन् - दुर्नृत्यन्ती
क्यप्
दुर्नृत्यः - दुर्नृत्या
घञ्
दुर्नर्तः
दुर्नृतः - दुर्नृता
क्तिन्
दुर्नृत्तिः


सनादि प्रत्ययाः

उपसर्गाः