कृदन्तरूपाणि - सम् + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नर्तनम् / संनर्तनम्
अनीयर्
सन्नर्तनीयः / संनर्तनीयः - सन्नर्तनीया / संनर्तनीया
ण्वुल्
सन्नर्तकः / संनर्तकः - सन्नर्तिका / संनर्तिका
तुमुँन्
सन्नर्तितुम् / संनर्तितुम्
तव्य
सन्नर्तितव्यः / संनर्तितव्यः - सन्नर्तितव्या / संनर्तितव्या
तृच्
सन्नर्तिता / संनर्तिता - सन्नर्तित्री / संनर्तित्री
ल्यप्
सन्नृत्य / संनृत्य
क्तवतुँ
सन्नृत्तवान् / संनृत्तवान् - सन्नृत्तवती / संनृत्तवती
क्त
सन्नृत्तः / संनृत्तः - सन्नृत्ता / संनृत्ता
शतृँ
सन्नृत्यन् / संनृत्यन् - सन्नृत्यन्ती / संनृत्यन्ती
क्यप्
सन्नृत्यः / संनृत्यः - सन्नृत्या / संनृत्या
घञ्
सन्नर्तः / संनर्तः
सन्नृतः / संनृतः - सन्नृता / संनृता
क्तिन्
सन्नृत्तिः / संनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः