कृदन्तरूपाणि - अभि + नि + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनिनर्तनम्
अनीयर्
अभिनिनर्तनीयः - अभिनिनर्तनीया
ण्वुल्
अभिनिनर्तकः - अभिनिनर्तिका
तुमुँन्
अभिनिनर्तितुम्
तव्य
अभिनिनर्तितव्यः - अभिनिनर्तितव्या
तृच्
अभिनिनर्तिता - अभिनिनर्तित्री
ल्यप्
अभिनिनृत्य
क्तवतुँ
अभिनिनृत्तवान् - अभिनिनृत्तवती
क्त
अभिनिनृत्तः - अभिनिनृत्ता
शतृँ
अभिनिनृत्यन् - अभिनिनृत्यन्ती
क्यप्
अभिनिनृत्यः - अभिनिनृत्या
घञ्
अभिनिनर्तः
अभिनिनृतः - अभिनिनृता
क्तिन्
अभिनिनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः