कृदन्तरूपाणि - अति + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिनर्तनम्
अनीयर्
अतिनर्तनीयः - अतिनर्तनीया
ण्वुल्
अतिनर्तकः - अतिनर्तिका
तुमुँन्
अतिनर्तितुम्
तव्य
अतिनर्तितव्यः - अतिनर्तितव्या
तृच्
अतिनर्तिता - अतिनर्तित्री
ल्यप्
अतिनृत्य
क्तवतुँ
अतिनृत्तवान् - अतिनृत्तवती
क्त
अतिनृत्तः - अतिनृत्ता
शतृँ
अतिनृत्यन् - अतिनृत्यन्ती
क्यप्
अतिनृत्यः - अतिनृत्या
घञ्
अतिनर्तः
अतिनृतः - अतिनृता
क्तिन्
अतिनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः