कृदन्तरूपाणि - नि + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनर्तनम्
अनीयर्
निनर्तनीयः - निनर्तनीया
ण्वुल्
निनर्तकः - निनर्तिका
तुमुँन्
निनर्तितुम्
तव्य
निनर्तितव्यः - निनर्तितव्या
तृच्
निनर्तिता - निनर्तित्री
ल्यप्
निनृत्य
क्तवतुँ
निनृत्तवान् - निनृत्तवती
क्त
निनृत्तः - निनृत्ता
शतृँ
निनृत्यन् - निनृत्यन्ती
क्यप्
निनृत्यः - निनृत्या
घञ्
निनर्तः
निनृतः - निनृता
क्तिन्
निनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः