कृदन्तरूपाणि - परा + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परायुयुतिषणम् / परायुयोतिषणम्
अनीयर्
परायुयुतिषणीयः / परायुयोतिषणीयः - परायुयुतिषणीया / परायुयोतिषणीया
ण्वुल्
परायुयुतिषकः / परायुयोतिषकः - परायुयुतिषिका / परायुयोतिषिका
तुमुँन्
परायुयुतिषितुम् / परायुयोतिषितुम्
तव्य
परायुयुतिषितव्यः / परायुयोतिषितव्यः - परायुयुतिषितव्या / परायुयोतिषितव्या
तृच्
परायुयुतिषिता / परायुयोतिषिता - परायुयुतिषित्री / परायुयोतिषित्री
ल्यप्
परायुयुतिष्य / परायुयोतिष्य
क्तवतुँ
परायुयुतिषितवान् / परायुयोतिषितवान् - परायुयुतिषितवती / परायुयोतिषितवती
क्त
परायुयुतिषितः / परायुयोतिषितः - परायुयुतिषिता / परायुयोतिषिता
शानच्
परायुयुतिषमाणः / परायुयोतिषमाणः - परायुयुतिषमाणा / परायुयोतिषमाणा
यत्
परायुयुतिष्यः / परायुयोतिष्यः - परायुयुतिष्या / परायुयोतिष्या
अच्
परायुयुतिषः / परायुयोतिषः - परायुयुतिषा - परायुयोतिषा
घञ्
परायुयुतिषः / परायुयोतिषः
परायुयुतिषा / परायुयोतिषा


सनादि प्रत्ययाः

उपसर्गाः