कृदन्तरूपाणि - अति + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतियुयुतिषणम् / अतियुयोतिषणम्
अनीयर्
अतियुयुतिषणीयः / अतियुयोतिषणीयः - अतियुयुतिषणीया / अतियुयोतिषणीया
ण्वुल्
अतियुयुतिषकः / अतियुयोतिषकः - अतियुयुतिषिका / अतियुयोतिषिका
तुमुँन्
अतियुयुतिषितुम् / अतियुयोतिषितुम्
तव्य
अतियुयुतिषितव्यः / अतियुयोतिषितव्यः - अतियुयुतिषितव्या / अतियुयोतिषितव्या
तृच्
अतियुयुतिषिता / अतियुयोतिषिता - अतियुयुतिषित्री / अतियुयोतिषित्री
ल्यप्
अतियुयुतिष्य / अतियुयोतिष्य
क्तवतुँ
अतियुयुतिषितवान् / अतियुयोतिषितवान् - अतियुयुतिषितवती / अतियुयोतिषितवती
क्त
अतियुयुतिषितः / अतियुयोतिषितः - अतियुयुतिषिता / अतियुयोतिषिता
शानच्
अतियुयुतिषमाणः / अतियुयोतिषमाणः - अतियुयुतिषमाणा / अतियुयोतिषमाणा
यत्
अतियुयुतिष्यः / अतियुयोतिष्यः - अतियुयुतिष्या / अतियुयोतिष्या
अच्
अतियुयुतिषः / अतियुयोतिषः - अतियुयुतिषा - अतियुयोतिषा
घञ्
अतियुयुतिषः / अतियुयोतिषः
अतियुयुतिषा / अतियुयोतिषा


सनादि प्रत्ययाः

उपसर्गाः