कृदन्तरूपाणि - अनु + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुयुयुतिषणम् / अनुयुयोतिषणम्
अनीयर्
अनुयुयुतिषणीयः / अनुयुयोतिषणीयः - अनुयुयुतिषणीया / अनुयुयोतिषणीया
ण्वुल्
अनुयुयुतिषकः / अनुयुयोतिषकः - अनुयुयुतिषिका / अनुयुयोतिषिका
तुमुँन्
अनुयुयुतिषितुम् / अनुयुयोतिषितुम्
तव्य
अनुयुयुतिषितव्यः / अनुयुयोतिषितव्यः - अनुयुयुतिषितव्या / अनुयुयोतिषितव्या
तृच्
अनुयुयुतिषिता / अनुयुयोतिषिता - अनुयुयुतिषित्री / अनुयुयोतिषित्री
ल्यप्
अनुयुयुतिष्य / अनुयुयोतिष्य
क्तवतुँ
अनुयुयुतिषितवान् / अनुयुयोतिषितवान् - अनुयुयुतिषितवती / अनुयुयोतिषितवती
क्त
अनुयुयुतिषितः / अनुयुयोतिषितः - अनुयुयुतिषिता / अनुयुयोतिषिता
शानच्
अनुयुयुतिषमाणः / अनुयुयोतिषमाणः - अनुयुयुतिषमाणा / अनुयुयोतिषमाणा
यत्
अनुयुयुतिष्यः / अनुयुयोतिष्यः - अनुयुयुतिष्या / अनुयुयोतिष्या
अच्
अनुयुयुतिषः / अनुयुयोतिषः - अनुयुयुतिषा - अनुयुयोतिषा
घञ्
अनुयुयुतिषः / अनुयुयोतिषः
अनुयुयुतिषा / अनुयुयोतिषा


सनादि प्रत्ययाः

उपसर्गाः