कृदन्तरूपाणि - अव + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवयुयुतिषणम् / अवयुयोतिषणम्
अनीयर्
अवयुयुतिषणीयः / अवयुयोतिषणीयः - अवयुयुतिषणीया / अवयुयोतिषणीया
ण्वुल्
अवयुयुतिषकः / अवयुयोतिषकः - अवयुयुतिषिका / अवयुयोतिषिका
तुमुँन्
अवयुयुतिषितुम् / अवयुयोतिषितुम्
तव्य
अवयुयुतिषितव्यः / अवयुयोतिषितव्यः - अवयुयुतिषितव्या / अवयुयोतिषितव्या
तृच्
अवयुयुतिषिता / अवयुयोतिषिता - अवयुयुतिषित्री / अवयुयोतिषित्री
ल्यप्
अवयुयुतिष्य / अवयुयोतिष्य
क्तवतुँ
अवयुयुतिषितवान् / अवयुयोतिषितवान् - अवयुयुतिषितवती / अवयुयोतिषितवती
क्त
अवयुयुतिषितः / अवयुयोतिषितः - अवयुयुतिषिता / अवयुयोतिषिता
शानच्
अवयुयुतिषमाणः / अवयुयोतिषमाणः - अवयुयुतिषमाणा / अवयुयोतिषमाणा
यत्
अवयुयुतिष्यः / अवयुयोतिष्यः - अवयुयुतिष्या / अवयुयोतिष्या
अच्
अवयुयुतिषः / अवयुयोतिषः - अवयुयुतिषा - अवयुयोतिषा
घञ्
अवयुयुतिषः / अवयुयोतिषः
अवयुयुतिषा / अवयुयोतिषा


सनादि प्रत्ययाः

उपसर्गाः