कृदन्तरूपाणि - अप + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपयुयुतिषणम् / अपयुयोतिषणम्
अनीयर्
अपयुयुतिषणीयः / अपयुयोतिषणीयः - अपयुयुतिषणीया / अपयुयोतिषणीया
ण्वुल्
अपयुयुतिषकः / अपयुयोतिषकः - अपयुयुतिषिका / अपयुयोतिषिका
तुमुँन्
अपयुयुतिषितुम् / अपयुयोतिषितुम्
तव्य
अपयुयुतिषितव्यः / अपयुयोतिषितव्यः - अपयुयुतिषितव्या / अपयुयोतिषितव्या
तृच्
अपयुयुतिषिता / अपयुयोतिषिता - अपयुयुतिषित्री / अपयुयोतिषित्री
ल्यप्
अपयुयुतिष्य / अपयुयोतिष्य
क्तवतुँ
अपयुयुतिषितवान् / अपयुयोतिषितवान् - अपयुयुतिषितवती / अपयुयोतिषितवती
क्त
अपयुयुतिषितः / अपयुयोतिषितः - अपयुयुतिषिता / अपयुयोतिषिता
शानच्
अपयुयुतिषमाणः / अपयुयोतिषमाणः - अपयुयुतिषमाणा / अपयुयोतिषमाणा
यत्
अपयुयुतिष्यः / अपयुयोतिष्यः - अपयुयुतिष्या / अपयुयोतिष्या
अच्
अपयुयुतिषः / अपयुयोतिषः - अपयुयुतिषा - अपयुयोतिषा
घञ्
अपयुयुतिषः / अपयुयोतिषः
अपयुयुतिषा / अपयुयोतिषा


सनादि प्रत्ययाः

उपसर्गाः