कृदन्तरूपाणि - प्र + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रयुयुतिषणम् / प्रयुयोतिषणम्
अनीयर्
प्रयुयुतिषणीयः / प्रयुयोतिषणीयः - प्रयुयुतिषणीया / प्रयुयोतिषणीया
ण्वुल्
प्रयुयुतिषकः / प्रयुयोतिषकः - प्रयुयुतिषिका / प्रयुयोतिषिका
तुमुँन्
प्रयुयुतिषितुम् / प्रयुयोतिषितुम्
तव्य
प्रयुयुतिषितव्यः / प्रयुयोतिषितव्यः - प्रयुयुतिषितव्या / प्रयुयोतिषितव्या
तृच्
प्रयुयुतिषिता / प्रयुयोतिषिता - प्रयुयुतिषित्री / प्रयुयोतिषित्री
ल्यप्
प्रयुयुतिष्य / प्रयुयोतिष्य
क्तवतुँ
प्रयुयुतिषितवान् / प्रयुयोतिषितवान् - प्रयुयुतिषितवती / प्रयुयोतिषितवती
क्त
प्रयुयुतिषितः / प्रयुयोतिषितः - प्रयुयुतिषिता / प्रयुयोतिषिता
शानच्
प्रयुयुतिषमाणः / प्रयुयोतिषमाणः - प्रयुयुतिषमाणा / प्रयुयोतिषमाणा
यत्
प्रयुयुतिष्यः / प्रयुयोतिष्यः - प्रयुयुतिष्या / प्रयुयोतिष्या
अच्
प्रयुयुतिषः / प्रयुयोतिषः - प्रयुयुतिषा - प्रयुयोतिषा
घञ्
प्रयुयुतिषः / प्रयुयोतिषः
प्रयुयुतिषा / प्रयुयोतिषा


सनादि प्रत्ययाः

उपसर्गाः