कृदन्तरूपाणि - अपि + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपियुयुतिषणम् / अपियुयोतिषणम्
अनीयर्
अपियुयुतिषणीयः / अपियुयोतिषणीयः - अपियुयुतिषणीया / अपियुयोतिषणीया
ण्वुल्
अपियुयुतिषकः / अपियुयोतिषकः - अपियुयुतिषिका / अपियुयोतिषिका
तुमुँन्
अपियुयुतिषितुम् / अपियुयोतिषितुम्
तव्य
अपियुयुतिषितव्यः / अपियुयोतिषितव्यः - अपियुयुतिषितव्या / अपियुयोतिषितव्या
तृच्
अपियुयुतिषिता / अपियुयोतिषिता - अपियुयुतिषित्री / अपियुयोतिषित्री
ल्यप्
अपियुयुतिष्य / अपियुयोतिष्य
क्तवतुँ
अपियुयुतिषितवान् / अपियुयोतिषितवान् - अपियुयुतिषितवती / अपियुयोतिषितवती
क्त
अपियुयुतिषितः / अपियुयोतिषितः - अपियुयुतिषिता / अपियुयोतिषिता
शानच्
अपियुयुतिषमाणः / अपियुयोतिषमाणः - अपियुयुतिषमाणा / अपियुयोतिषमाणा
यत्
अपियुयुतिष्यः / अपियुयोतिष्यः - अपियुयुतिष्या / अपियुयोतिष्या
अच्
अपियुयुतिषः / अपियुयोतिषः - अपियुयुतिषा - अपियुयोतिषा
घञ्
अपियुयुतिषः / अपियुयोतिषः
अपियुयुतिषा / अपियुयोतिषा


सनादि प्रत्ययाः

उपसर्गाः