कृदन्तरूपाणि - अपि + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपियोतनम्
अनीयर्
अपियोतनीयः - अपियोतनीया
ण्वुल्
अपियोतकः - अपियोतिका
तुमुँन्
अपियोतितुम्
तव्य
अपियोतितव्यः - अपियोतितव्या
तृच्
अपियोतिता - अपियोतित्री
ल्यप्
अपियुत्य
क्तवतुँ
अपियोतितवान् / अपियुतितवान् - अपियोतितवती / अपियुतितवती
क्त
अपियोतितः / अपियुतितः - अपियोतिता / अपियुतिता
शानच्
अपियोतमानः - अपियोतमाना
ण्यत्
अपियोत्यः - अपियोत्या
घञ्
अपियोतः
अपियुतः - अपियुता
क्तिन्
अपियुत्तिः


सनादि प्रत्ययाः

उपसर्गाः