कृदन्तरूपाणि - उप + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपयुयुतिषणम् / उपयुयोतिषणम्
अनीयर्
उपयुयुतिषणीयः / उपयुयोतिषणीयः - उपयुयुतिषणीया / उपयुयोतिषणीया
ण्वुल्
उपयुयुतिषकः / उपयुयोतिषकः - उपयुयुतिषिका / उपयुयोतिषिका
तुमुँन्
उपयुयुतिषितुम् / उपयुयोतिषितुम्
तव्य
उपयुयुतिषितव्यः / उपयुयोतिषितव्यः - उपयुयुतिषितव्या / उपयुयोतिषितव्या
तृच्
उपयुयुतिषिता / उपयुयोतिषिता - उपयुयुतिषित्री / उपयुयोतिषित्री
ल्यप्
उपयुयुतिष्य / उपयुयोतिष्य
क्तवतुँ
उपयुयुतिषितवान् / उपयुयोतिषितवान् - उपयुयुतिषितवती / उपयुयोतिषितवती
क्त
उपयुयुतिषितः / उपयुयोतिषितः - उपयुयुतिषिता / उपयुयोतिषिता
शानच्
उपयुयुतिषमाणः / उपयुयोतिषमाणः - उपयुयुतिषमाणा / उपयुयोतिषमाणा
यत्
उपयुयुतिष्यः / उपयुयोतिष्यः - उपयुयुतिष्या / उपयुयोतिष्या
अच्
उपयुयुतिषः / उपयुयोतिषः - उपयुयुतिषा - उपयुयोतिषा
घञ्
उपयुयुतिषः / उपयुयोतिषः
उपयुयुतिषा / उपयुयोतिषा


सनादि प्रत्ययाः

उपसर्गाः