कृदन्तरूपाणि - उप + युत् + णिच्+सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपयुयोतयिषणम्
अनीयर्
उपयुयोतयिषणीयः - उपयुयोतयिषणीया
ण्वुल्
उपयुयोतयिषकः - उपयुयोतयिषिका
तुमुँन्
उपयुयोतयिषितुम्
तव्य
उपयुयोतयिषितव्यः - उपयुयोतयिषितव्या
तृच्
उपयुयोतयिषिता - उपयुयोतयिषित्री
ल्यप्
उपयुयोतयिष्य
क्तवतुँ
उपयुयोतयिषितवान् - उपयुयोतयिषितवती
क्त
उपयुयोतयिषितः - उपयुयोतयिषिता
शतृँ
उपयुयोतयिषन् - उपयुयोतयिषन्ती
शानच्
उपयुयोतयिषमाणः - उपयुयोतयिषमाणा
यत्
उपयुयोतयिष्यः - उपयुयोतयिष्या
अच्
उपयुयोतयिषः - उपयुयोतयिषा
घञ्
उपयुयोतयिषः
उपयुयोतयिषा


सनादि प्रत्ययाः

उपसर्गाः