कृदन्तरूपाणि - सम् + युत् + णिच्+सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयुयोतयिषणम् / संयुयोतयिषणम्
अनीयर्
सय्ँयुयोतयिषणीयः / संयुयोतयिषणीयः - सय्ँयुयोतयिषणीया / संयुयोतयिषणीया
ण्वुल्
सय्ँयुयोतयिषकः / संयुयोतयिषकः - सय्ँयुयोतयिषिका / संयुयोतयिषिका
तुमुँन्
सय्ँयुयोतयिषितुम् / संयुयोतयिषितुम्
तव्य
सय्ँयुयोतयिषितव्यः / संयुयोतयिषितव्यः - सय्ँयुयोतयिषितव्या / संयुयोतयिषितव्या
तृच्
सय्ँयुयोतयिषिता / संयुयोतयिषिता - सय्ँयुयोतयिषित्री / संयुयोतयिषित्री
ल्यप्
सय्ँयुयोतयिष्य / संयुयोतयिष्य
क्तवतुँ
सय्ँयुयोतयिषितवान् / संयुयोतयिषितवान् - सय्ँयुयोतयिषितवती / संयुयोतयिषितवती
क्त
सय्ँयुयोतयिषितः / संयुयोतयिषितः - सय्ँयुयोतयिषिता / संयुयोतयिषिता
शतृँ
सय्ँयुयोतयिषन् / संयुयोतयिषन् - सय्ँयुयोतयिषन्ती / संयुयोतयिषन्ती
शानच्
सय्ँयुयोतयिषमाणः / संयुयोतयिषमाणः - सय्ँयुयोतयिषमाणा / संयुयोतयिषमाणा
यत्
सय्ँयुयोतयिष्यः / संयुयोतयिष्यः - सय्ँयुयोतयिष्या / संयुयोतयिष्या
अच्
सय्ँयुयोतयिषः / संयुयोतयिषः - सय्ँयुयोतयिषा - संयुयोतयिषा
घञ्
सय्ँयुयोतयिषः / संयुयोतयिषः
सय्ँयुयोतयिषा / संयुयोतयिषा


सनादि प्रत्ययाः

उपसर्गाः