कृदन्तरूपाणि - प्रति + युत् + णिच्+सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतियुयोतयिषणम्
अनीयर्
प्रतियुयोतयिषणीयः - प्रतियुयोतयिषणीया
ण्वुल्
प्रतियुयोतयिषकः - प्रतियुयोतयिषिका
तुमुँन्
प्रतियुयोतयिषितुम्
तव्य
प्रतियुयोतयिषितव्यः - प्रतियुयोतयिषितव्या
तृच्
प्रतियुयोतयिषिता - प्रतियुयोतयिषित्री
ल्यप्
प्रतियुयोतयिष्य
क्तवतुँ
प्रतियुयोतयिषितवान् - प्रतियुयोतयिषितवती
क्त
प्रतियुयोतयिषितः - प्रतियुयोतयिषिता
शतृँ
प्रतियुयोतयिषन् - प्रतियुयोतयिषन्ती
शानच्
प्रतियुयोतयिषमाणः - प्रतियुयोतयिषमाणा
यत्
प्रतियुयोतयिष्यः - प्रतियुयोतयिष्या
अच्
प्रतियुयोतयिषः - प्रतियुयोतयिषा
घञ्
प्रतियुयोतयिषः
प्रतियुयोतयिषा


सनादि प्रत्ययाः

उपसर्गाः