कृदन्तरूपाणि - अधि + युत् + णिच्+सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधियुयोतयिषणम्
अनीयर्
अधियुयोतयिषणीयः - अधियुयोतयिषणीया
ण्वुल्
अधियुयोतयिषकः - अधियुयोतयिषिका
तुमुँन्
अधियुयोतयिषितुम्
तव्य
अधियुयोतयिषितव्यः - अधियुयोतयिषितव्या
तृच्
अधियुयोतयिषिता - अधियुयोतयिषित्री
ल्यप्
अधियुयोतयिष्य
क्तवतुँ
अधियुयोतयिषितवान् - अधियुयोतयिषितवती
क्त
अधियुयोतयिषितः - अधियुयोतयिषिता
शतृँ
अधियुयोतयिषन् - अधियुयोतयिषन्ती
शानच्
अधियुयोतयिषमाणः - अधियुयोतयिषमाणा
यत्
अधियुयोतयिष्यः - अधियुयोतयिष्या
अच्
अधियुयोतयिषः - अधियुयोतयिषा
घञ्
अधियुयोतयिषः
अधियुयोतयिषा


सनादि प्रत्ययाः

उपसर्गाः