कृदन्तरूपाणि - अति + युत् + णिच्+सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतियुयोतयिषणम्
अनीयर्
अतियुयोतयिषणीयः - अतियुयोतयिषणीया
ण्वुल्
अतियुयोतयिषकः - अतियुयोतयिषिका
तुमुँन्
अतियुयोतयिषितुम्
तव्य
अतियुयोतयिषितव्यः - अतियुयोतयिषितव्या
तृच्
अतियुयोतयिषिता - अतियुयोतयिषित्री
ल्यप्
अतियुयोतयिष्य
क्तवतुँ
अतियुयोतयिषितवान् - अतियुयोतयिषितवती
क्त
अतियुयोतयिषितः - अतियुयोतयिषिता
शतृँ
अतियुयोतयिषन् - अतियुयोतयिषन्ती
शानच्
अतियुयोतयिषमाणः - अतियुयोतयिषमाणा
यत्
अतियुयोतयिष्यः - अतियुयोतयिष्या
अच्
अतियुयोतयिषः - अतियुयोतयिषा
घञ्
अतियुयोतयिषः
अतियुयोतयिषा


सनादि प्रत्ययाः

उपसर्गाः