कृदन्तरूपाणि - अभि + युत् + णिच्+सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभियुयोतयिषणम्
अनीयर्
अभियुयोतयिषणीयः - अभियुयोतयिषणीया
ण्वुल्
अभियुयोतयिषकः - अभियुयोतयिषिका
तुमुँन्
अभियुयोतयिषितुम्
तव्य
अभियुयोतयिषितव्यः - अभियुयोतयिषितव्या
तृच्
अभियुयोतयिषिता - अभियुयोतयिषित्री
ल्यप्
अभियुयोतयिष्य
क्तवतुँ
अभियुयोतयिषितवान् - अभियुयोतयिषितवती
क्त
अभियुयोतयिषितः - अभियुयोतयिषिता
शतृँ
अभियुयोतयिषन् - अभियुयोतयिषन्ती
शानच्
अभियुयोतयिषमाणः - अभियुयोतयिषमाणा
यत्
अभियुयोतयिष्यः - अभियुयोतयिष्या
अच्
अभियुयोतयिषः - अभियुयोतयिषा
घञ्
अभियुयोतयिषः
अभियुयोतयिषा


सनादि प्रत्ययाः

उपसर्गाः