कृदन्तरूपाणि - प्र + युत् + णिच्+सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रयुयोतयिषणम्
अनीयर्
प्रयुयोतयिषणीयः - प्रयुयोतयिषणीया
ण्वुल्
प्रयुयोतयिषकः - प्रयुयोतयिषिका
तुमुँन्
प्रयुयोतयिषितुम्
तव्य
प्रयुयोतयिषितव्यः - प्रयुयोतयिषितव्या
तृच्
प्रयुयोतयिषिता - प्रयुयोतयिषित्री
ल्यप्
प्रयुयोतयिष्य
क्तवतुँ
प्रयुयोतयिषितवान् - प्रयुयोतयिषितवती
क्त
प्रयुयोतयिषितः - प्रयुयोतयिषिता
शतृँ
प्रयुयोतयिषन् - प्रयुयोतयिषन्ती
शानच्
प्रयुयोतयिषमाणः - प्रयुयोतयिषमाणा
यत्
प्रयुयोतयिष्यः - प्रयुयोतयिष्या
अच्
प्रयुयोतयिषः - प्रयुयोतयिषा
घञ्
प्रयुयोतयिषः
प्रयुयोतयिषा


सनादि प्रत्ययाः

उपसर्गाः