कृदन्तरूपाणि - वि + युत् + णिच्+सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वियुयोतयिषणम्
अनीयर्
वियुयोतयिषणीयः - वियुयोतयिषणीया
ण्वुल्
वियुयोतयिषकः - वियुयोतयिषिका
तुमुँन्
वियुयोतयिषितुम्
तव्य
वियुयोतयिषितव्यः - वियुयोतयिषितव्या
तृच्
वियुयोतयिषिता - वियुयोतयिषित्री
ल्यप्
वियुयोतयिष्य
क्तवतुँ
वियुयोतयिषितवान् - वियुयोतयिषितवती
क्त
वियुयोतयिषितः - वियुयोतयिषिता
शतृँ
वियुयोतयिषन् - वियुयोतयिषन्ती
शानच्
वियुयोतयिषमाणः - वियुयोतयिषमाणा
यत्
वियुयोतयिष्यः - वियुयोतयिष्या
अच्
वियुयोतयिषः - वियुयोतयिषा
घञ्
वियुयोतयिषः
वियुयोतयिषा


सनादि प्रत्ययाः

उपसर्गाः