कृदन्तरूपाणि - अनु + युत् + णिच्+सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुयुयोतयिषणम्
अनीयर्
अनुयुयोतयिषणीयः - अनुयुयोतयिषणीया
ण्वुल्
अनुयुयोतयिषकः - अनुयुयोतयिषिका
तुमुँन्
अनुयुयोतयिषितुम्
तव्य
अनुयुयोतयिषितव्यः - अनुयुयोतयिषितव्या
तृच्
अनुयुयोतयिषिता - अनुयुयोतयिषित्री
ल्यप्
अनुयुयोतयिष्य
क्तवतुँ
अनुयुयोतयिषितवान् - अनुयुयोतयिषितवती
क्त
अनुयुयोतयिषितः - अनुयुयोतयिषिता
शतृँ
अनुयुयोतयिषन् - अनुयुयोतयिषन्ती
शानच्
अनुयुयोतयिषमाणः - अनुयुयोतयिषमाणा
यत्
अनुयुयोतयिष्यः - अनुयुयोतयिष्या
अच्
अनुयुयोतयिषः - अनुयुयोतयिषा
घञ्
अनुयुयोतयिषः
अनुयुयोतयिषा


सनादि प्रत्ययाः

उपसर्गाः