कृदन्तरूपाणि - परा + युत् + णिच्+सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परायुयोतयिषणम्
अनीयर्
परायुयोतयिषणीयः - परायुयोतयिषणीया
ण्वुल्
परायुयोतयिषकः - परायुयोतयिषिका
तुमुँन्
परायुयोतयिषितुम्
तव्य
परायुयोतयिषितव्यः - परायुयोतयिषितव्या
तृच्
परायुयोतयिषिता - परायुयोतयिषित्री
ल्यप्
परायुयोतयिष्य
क्तवतुँ
परायुयोतयिषितवान् - परायुयोतयिषितवती
क्त
परायुयोतयिषितः - परायुयोतयिषिता
शतृँ
परायुयोतयिषन् - परायुयोतयिषन्ती
शानच्
परायुयोतयिषमाणः - परायुयोतयिषमाणा
यत्
परायुयोतयिष्यः - परायुयोतयिष्या
अच्
परायुयोतयिषः - परायुयोतयिषा
घञ्
परायुयोतयिषः
परायुयोतयिषा


सनादि प्रत्ययाः

उपसर्गाः