कृदन्तरूपाणि - परा + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परायोतनम्
अनीयर्
परायोतनीयः - परायोतनीया
ण्वुल्
परायोतकः - परायोतिका
तुमुँन्
परायोतितुम्
तव्य
परायोतितव्यः - परायोतितव्या
तृच्
परायोतिता - परायोतित्री
ल्यप्
परायुत्य
क्तवतुँ
परायोतितवान् / परायुतितवान् - परायोतितवती / परायुतितवती
क्त
परायोतितः / परायुतितः - परायोतिता / परायुतिता
शानच्
परायोतमानः - परायोतमाना
ण्यत्
परायोत्यः - परायोत्या
घञ्
परायोतः
परायुतः - परायुता
क्तिन्
परायुत्तिः


सनादि प्रत्ययाः

उपसर्गाः