कृदन्तरूपाणि - परा + युत् + यङ्लुक् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परायोयोतनम्
अनीयर्
परायोयोतनीयः - परायोयोतनीया
ण्वुल्
परायोयोतकः - परायोयोतिका
तुमुँन्
परायोयोतितुम्
तव्य
परायोयोतितव्यः - परायोयोतितव्या
तृच्
परायोयोतिता - परायोयोतित्री
ल्यप्
परायोयुत्य
क्तवतुँ
परायोयोतितवान् / परायोयुतितवान् - परायोयोतितवती / परायोयुतितवती
क्त
परायोयोतितः / परायोयुतितः - परायोयोतिता / परायोयुतिता
शतृँ
परायोयुतन् - परायोयुतती
ण्यत्
परायोयोत्यः - परायोयोत्या
घञ्
परायोयोतः
परायोयुतः - परायोयुता
परायोयोता


सनादि प्रत्ययाः

उपसर्गाः