कृदन्तरूपाणि - सम् + युत् + यङ्लुक् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयोयोतनम् / संयोयोतनम्
अनीयर्
सय्ँयोयोतनीयः / संयोयोतनीयः - सय्ँयोयोतनीया / संयोयोतनीया
ण्वुल्
सय्ँयोयोतकः / संयोयोतकः - सय्ँयोयोतिका / संयोयोतिका
तुमुँन्
सय्ँयोयोतितुम् / संयोयोतितुम्
तव्य
सय्ँयोयोतितव्यः / संयोयोतितव्यः - सय्ँयोयोतितव्या / संयोयोतितव्या
तृच्
सय्ँयोयोतिता / संयोयोतिता - सय्ँयोयोतित्री / संयोयोतित्री
ल्यप्
सय्ँयोयुत्य / संयोयुत्य
क्तवतुँ
सय्ँयोयोतितवान् / संयोयोतितवान् / सय्ँयोयुतितवान् / संयोयुतितवान् - सय्ँयोयोतितवती / संयोयोतितवती / सय्ँयोयुतितवती / संयोयुतितवती
क्त
सय्ँयोयोतितः / संयोयोतितः / सय्ँयोयुतितः / संयोयुतितः - सय्ँयोयोतिता / संयोयोतिता / सय्ँयोयुतिता / संयोयुतिता
शतृँ
सय्ँयोयुतन् / संयोयुतन् - सय्ँयोयुतती / संयोयुतती
ण्यत्
सय्ँयोयोत्यः / संयोयोत्यः - सय्ँयोयोत्या / संयोयोत्या
घञ्
सय्ँयोयोतः / संयोयोतः
सय्ँयोयुतः / संयोयुतः - सय्ँयोयुता / संयोयुता
सय्ँयोयोता / संयोयोता


सनादि प्रत्ययाः

उपसर्गाः