कृदन्तरूपाणि - दुर् + युत् + यङ्लुक् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्योयोतनम्
अनीयर्
दुर्योयोतनीयः - दुर्योयोतनीया
ण्वुल्
दुर्योयोतकः - दुर्योयोतिका
तुमुँन्
दुर्योयोतितुम्
तव्य
दुर्योयोतितव्यः - दुर्योयोतितव्या
तृच्
दुर्योयोतिता - दुर्योयोतित्री
ल्यप्
दुर्योयुत्य
क्तवतुँ
दुर्योयोतितवान् / दुर्योयुतितवान् - दुर्योयोतितवती / दुर्योयुतितवती
क्त
दुर्योयोतितः / दुर्योयुतितः - दुर्योयोतिता / दुर्योयुतिता
शतृँ
दुर्योयुतन् - दुर्योयुतती
ण्यत्
दुर्योयोत्यः - दुर्योयोत्या
घञ्
दुर्योयोतः
दुर्योयुतः - दुर्योयुता
दुर्योयोता


सनादि प्रत्ययाः

उपसर्गाः