कृदन्तरूपाणि - अपि + युत् + यङ्लुक् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपियोयोतनम्
अनीयर्
अपियोयोतनीयः - अपियोयोतनीया
ण्वुल्
अपियोयोतकः - अपियोयोतिका
तुमुँन्
अपियोयोतितुम्
तव्य
अपियोयोतितव्यः - अपियोयोतितव्या
तृच्
अपियोयोतिता - अपियोयोतित्री
ल्यप्
अपियोयुत्य
क्तवतुँ
अपियोयोतितवान् / अपियोयुतितवान् - अपियोयोतितवती / अपियोयुतितवती
क्त
अपियोयोतितः / अपियोयुतितः - अपियोयोतिता / अपियोयुतिता
शतृँ
अपियोयुतन् - अपियोयुतती
ण्यत्
अपियोयोत्यः - अपियोयोत्या
घञ्
अपियोयोतः
अपियोयुतः - अपियोयुता
अपियोयोता


सनादि प्रत्ययाः

उपसर्गाः