कृदन्तरूपाणि - परि + युत् + यङ्लुक् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परियोयोतनम्
अनीयर्
परियोयोतनीयः - परियोयोतनीया
ण्वुल्
परियोयोतकः - परियोयोतिका
तुमुँन्
परियोयोतितुम्
तव्य
परियोयोतितव्यः - परियोयोतितव्या
तृच्
परियोयोतिता - परियोयोतित्री
ल्यप्
परियोयुत्य
क्तवतुँ
परियोयोतितवान् / परियोयुतितवान् - परियोयोतितवती / परियोयुतितवती
क्त
परियोयोतितः / परियोयुतितः - परियोयोतिता / परियोयुतिता
शतृँ
परियोयुतन् - परियोयुतती
ण्यत्
परियोयोत्यः - परियोयोत्या
घञ्
परियोयोतः
परियोयुतः - परियोयुता
परियोयोता


सनादि प्रत्ययाः

उपसर्गाः