कृदन्तरूपाणि - परि + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परियोतनम्
अनीयर्
परियोतनीयः - परियोतनीया
ण्वुल्
परियोतकः - परियोतिका
तुमुँन्
परियोतितुम्
तव्य
परियोतितव्यः - परियोतितव्या
तृच्
परियोतिता - परियोतित्री
ल्यप्
परियुत्य
क्तवतुँ
परियोतितवान् / परियुतितवान् - परियोतितवती / परियुतितवती
क्त
परियोतितः / परियुतितः - परियोतिता / परियुतिता
शानच्
परियोतमानः - परियोतमाना
ण्यत्
परियोत्यः - परियोत्या
घञ्
परियोतः
परियुतः - परियुता
क्तिन्
परियुत्तिः


सनादि प्रत्ययाः

उपसर्गाः