कृदन्तरूपाणि - अप + युत् + यङ्लुक् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपयोयोतनम्
अनीयर्
अपयोयोतनीयः - अपयोयोतनीया
ण्वुल्
अपयोयोतकः - अपयोयोतिका
तुमुँन्
अपयोयोतितुम्
तव्य
अपयोयोतितव्यः - अपयोयोतितव्या
तृच्
अपयोयोतिता - अपयोयोतित्री
ल्यप्
अपयोयुत्य
क्तवतुँ
अपयोयोतितवान् / अपयोयुतितवान् - अपयोयोतितवती / अपयोयुतितवती
क्त
अपयोयोतितः / अपयोयुतितः - अपयोयोतिता / अपयोयुतिता
शतृँ
अपयोयुतन् - अपयोयुतती
ण्यत्
अपयोयोत्यः - अपयोयोत्या
घञ्
अपयोयोतः
अपयोयुतः - अपयोयुता
अपयोयोता


सनादि प्रत्ययाः

उपसर्गाः