कृदन्तरूपाणि - प्रति + युत् + यङ्लुक् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतियोयोतनम्
अनीयर्
प्रतियोयोतनीयः - प्रतियोयोतनीया
ण्वुल्
प्रतियोयोतकः - प्रतियोयोतिका
तुमुँन्
प्रतियोयोतितुम्
तव्य
प्रतियोयोतितव्यः - प्रतियोयोतितव्या
तृच्
प्रतियोयोतिता - प्रतियोयोतित्री
ल्यप्
प्रतियोयुत्य
क्तवतुँ
प्रतियोयोतितवान् / प्रतियोयुतितवान् - प्रतियोयोतितवती / प्रतियोयुतितवती
क्त
प्रतियोयोतितः / प्रतियोयुतितः - प्रतियोयोतिता / प्रतियोयुतिता
शतृँ
प्रतियोयुतन् - प्रतियोयुतती
ण्यत्
प्रतियोयोत्यः - प्रतियोयोत्या
घञ्
प्रतियोयोतः
प्रतियोयुतः - प्रतियोयुता
प्रतियोयोता


सनादि प्रत्ययाः

उपसर्गाः