कृदन्तरूपाणि - प्रति + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतियुयुतिषणम् / प्रतियुयोतिषणम्
अनीयर्
प्रतियुयुतिषणीयः / प्रतियुयोतिषणीयः - प्रतियुयुतिषणीया / प्रतियुयोतिषणीया
ण्वुल्
प्रतियुयुतिषकः / प्रतियुयोतिषकः - प्रतियुयुतिषिका / प्रतियुयोतिषिका
तुमुँन्
प्रतियुयुतिषितुम् / प्रतियुयोतिषितुम्
तव्य
प्रतियुयुतिषितव्यः / प्रतियुयोतिषितव्यः - प्रतियुयुतिषितव्या / प्रतियुयोतिषितव्या
तृच्
प्रतियुयुतिषिता / प्रतियुयोतिषिता - प्रतियुयुतिषित्री / प्रतियुयोतिषित्री
ल्यप्
प्रतियुयुतिष्य / प्रतियुयोतिष्य
क्तवतुँ
प्रतियुयुतिषितवान् / प्रतियुयोतिषितवान् - प्रतियुयुतिषितवती / प्रतियुयोतिषितवती
क्त
प्रतियुयुतिषितः / प्रतियुयोतिषितः - प्रतियुयुतिषिता / प्रतियुयोतिषिता
शानच्
प्रतियुयुतिषमाणः / प्रतियुयोतिषमाणः - प्रतियुयुतिषमाणा / प्रतियुयोतिषमाणा
यत्
प्रतियुयुतिष्यः / प्रतियुयोतिष्यः - प्रतियुयुतिष्या / प्रतियुयोतिष्या
अच्
प्रतियुयुतिषः / प्रतियुयोतिषः - प्रतियुयुतिषा - प्रतियुयोतिषा
घञ्
प्रतियुयुतिषः / प्रतियुयोतिषः
प्रतियुयुतिषा / प्रतियुयोतिषा


सनादि प्रत्ययाः

उपसर्गाः