कृदन्तरूपाणि - दुर् + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्युयुतिषणम् / दुर्युयोतिषणम्
अनीयर्
दुर्युयुतिषणीयः / दुर्युयोतिषणीयः - दुर्युयुतिषणीया / दुर्युयोतिषणीया
ण्वुल्
दुर्युयुतिषकः / दुर्युयोतिषकः - दुर्युयुतिषिका / दुर्युयोतिषिका
तुमुँन्
दुर्युयुतिषितुम् / दुर्युयोतिषितुम्
तव्य
दुर्युयुतिषितव्यः / दुर्युयोतिषितव्यः - दुर्युयुतिषितव्या / दुर्युयोतिषितव्या
तृच्
दुर्युयुतिषिता / दुर्युयोतिषिता - दुर्युयुतिषित्री / दुर्युयोतिषित्री
ल्यप्
दुर्युयुतिष्य / दुर्युयोतिष्य
क्तवतुँ
दुर्युयुतिषितवान् / दुर्युयोतिषितवान् - दुर्युयुतिषितवती / दुर्युयोतिषितवती
क्त
दुर्युयुतिषितः / दुर्युयोतिषितः - दुर्युयुतिषिता / दुर्युयोतिषिता
शानच्
दुर्युयुतिषमाणः / दुर्युयोतिषमाणः - दुर्युयुतिषमाणा / दुर्युयोतिषमाणा
यत्
दुर्युयुतिष्यः / दुर्युयोतिष्यः - दुर्युयुतिष्या / दुर्युयोतिष्या
अच्
दुर्युयुतिषः / दुर्युयोतिषः - दुर्युयुतिषा - दुर्युयोतिषा
घञ्
दुर्युयुतिषः / दुर्युयोतिषः
दुर्युयुतिषा / दुर्युयोतिषा


सनादि प्रत्ययाः

उपसर्गाः