कृदन्तरूपाणि - नि + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नियुयुतिषणम् / नियुयोतिषणम्
अनीयर्
नियुयुतिषणीयः / नियुयोतिषणीयः - नियुयुतिषणीया / नियुयोतिषणीया
ण्वुल्
नियुयुतिषकः / नियुयोतिषकः - नियुयुतिषिका / नियुयोतिषिका
तुमुँन्
नियुयुतिषितुम् / नियुयोतिषितुम्
तव्य
नियुयुतिषितव्यः / नियुयोतिषितव्यः - नियुयुतिषितव्या / नियुयोतिषितव्या
तृच्
नियुयुतिषिता / नियुयोतिषिता - नियुयुतिषित्री / नियुयोतिषित्री
ल्यप्
नियुयुतिष्य / नियुयोतिष्य
क्तवतुँ
नियुयुतिषितवान् / नियुयोतिषितवान् - नियुयुतिषितवती / नियुयोतिषितवती
क्त
नियुयुतिषितः / नियुयोतिषितः - नियुयुतिषिता / नियुयोतिषिता
शानच्
नियुयुतिषमाणः / नियुयोतिषमाणः - नियुयुतिषमाणा / नियुयोतिषमाणा
यत्
नियुयुतिष्यः / नियुयोतिष्यः - नियुयुतिष्या / नियुयोतिष्या
अच्
नियुयुतिषः / नियुयोतिषः - नियुयुतिषा - नियुयोतिषा
घञ्
नियुयुतिषः / नियुयोतिषः
नियुयुतिषा / नियुयोतिषा


सनादि प्रत्ययाः

उपसर्गाः