कृदन्तरूपाणि - निर् + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्युयुतिषणम् / निर्युयोतिषणम्
अनीयर्
निर्युयुतिषणीयः / निर्युयोतिषणीयः - निर्युयुतिषणीया / निर्युयोतिषणीया
ण्वुल्
निर्युयुतिषकः / निर्युयोतिषकः - निर्युयुतिषिका / निर्युयोतिषिका
तुमुँन्
निर्युयुतिषितुम् / निर्युयोतिषितुम्
तव्य
निर्युयुतिषितव्यः / निर्युयोतिषितव्यः - निर्युयुतिषितव्या / निर्युयोतिषितव्या
तृच्
निर्युयुतिषिता / निर्युयोतिषिता - निर्युयुतिषित्री / निर्युयोतिषित्री
ल्यप्
निर्युयुतिष्य / निर्युयोतिष्य
क्तवतुँ
निर्युयुतिषितवान् / निर्युयोतिषितवान् - निर्युयुतिषितवती / निर्युयोतिषितवती
क्त
निर्युयुतिषितः / निर्युयोतिषितः - निर्युयुतिषिता / निर्युयोतिषिता
शानच्
निर्युयुतिषमाणः / निर्युयोतिषमाणः - निर्युयुतिषमाणा / निर्युयोतिषमाणा
यत्
निर्युयुतिष्यः / निर्युयोतिष्यः - निर्युयुतिष्या / निर्युयोतिष्या
अच्
निर्युयुतिषः / निर्युयोतिषः - निर्युयुतिषा - निर्युयोतिषा
घञ्
निर्युयुतिषः / निर्युयोतिषः
निर्युयुतिषा / निर्युयोतिषा


सनादि प्रत्ययाः

उपसर्गाः