कृदन्तरूपाणि - सम् + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयुयुतिषणम् / संयुयुतिषणम् / सय्ँयुयोतिषणम् / संयुयोतिषणम्
अनीयर्
सय्ँयुयुतिषणीयः / संयुयुतिषणीयः / सय्ँयुयोतिषणीयः / संयुयोतिषणीयः - सय्ँयुयुतिषणीया / संयुयुतिषणीया / सय्ँयुयोतिषणीया / संयुयोतिषणीया
ण्वुल्
सय्ँयुयुतिषकः / संयुयुतिषकः / सय्ँयुयोतिषकः / संयुयोतिषकः - सय्ँयुयुतिषिका / संयुयुतिषिका / सय्ँयुयोतिषिका / संयुयोतिषिका
तुमुँन्
सय्ँयुयुतिषितुम् / संयुयुतिषितुम् / सय्ँयुयोतिषितुम् / संयुयोतिषितुम्
तव्य
सय्ँयुयुतिषितव्यः / संयुयुतिषितव्यः / सय्ँयुयोतिषितव्यः / संयुयोतिषितव्यः - सय्ँयुयुतिषितव्या / संयुयुतिषितव्या / सय्ँयुयोतिषितव्या / संयुयोतिषितव्या
तृच्
सय्ँयुयुतिषिता / संयुयुतिषिता / सय्ँयुयोतिषिता / संयुयोतिषिता - सय्ँयुयुतिषित्री / संयुयुतिषित्री / सय्ँयुयोतिषित्री / संयुयोतिषित्री
ल्यप्
सय्ँयुयुतिष्य / संयुयुतिष्य / सय्ँयुयोतिष्य / संयुयोतिष्य
क्तवतुँ
सय्ँयुयुतिषितवान् / संयुयुतिषितवान् / सय्ँयुयोतिषितवान् / संयुयोतिषितवान् - सय्ँयुयुतिषितवती / संयुयुतिषितवती / सय्ँयुयोतिषितवती / संयुयोतिषितवती
क्त
सय्ँयुयुतिषितः / संयुयुतिषितः / सय्ँयुयोतिषितः / संयुयोतिषितः - सय्ँयुयुतिषिता / संयुयुतिषिता / सय्ँयुयोतिषिता / संयुयोतिषिता
शानच्
सय्ँयुयुतिषमाणः / संयुयुतिषमाणः / सय्ँयुयोतिषमाणः / संयुयोतिषमाणः - सय्ँयुयुतिषमाणा / संयुयुतिषमाणा / सय्ँयुयोतिषमाणा / संयुयोतिषमाणा
यत्
सय्ँयुयुतिष्यः / संयुयुतिष्यः / सय्ँयुयोतिष्यः / संयुयोतिष्यः - सय्ँयुयुतिष्या / संयुयुतिष्या / सय्ँयुयोतिष्या / संयुयोतिष्या
अच्
सय्ँयुयुतिषः / संयुयुतिषः / सय्ँयुयोतिषः / संयुयोतिषः - सय्ँयुयुतिषा - संयुयुतिषा - सय्ँयुयोतिषा - संयुयोतिषा
घञ्
सय्ँयुयुतिषः / संयुयुतिषः / सय्ँयुयोतिषः / संयुयोतिषः
सय्ँयुयुतिषा / संयुयुतिषा / सय्ँयुयोतिषा / संयुयोतिषा


सनादि प्रत्ययाः

उपसर्गाः