कृदन्तरूपाणि - अधि + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधियुयुतिषणम् / अधियुयोतिषणम्
अनीयर्
अधियुयुतिषणीयः / अधियुयोतिषणीयः - अधियुयुतिषणीया / अधियुयोतिषणीया
ण्वुल्
अधियुयुतिषकः / अधियुयोतिषकः - अधियुयुतिषिका / अधियुयोतिषिका
तुमुँन्
अधियुयुतिषितुम् / अधियुयोतिषितुम्
तव्य
अधियुयुतिषितव्यः / अधियुयोतिषितव्यः - अधियुयुतिषितव्या / अधियुयोतिषितव्या
तृच्
अधियुयुतिषिता / अधियुयोतिषिता - अधियुयुतिषित्री / अधियुयोतिषित्री
ल्यप्
अधियुयुतिष्य / अधियुयोतिष्य
क्तवतुँ
अधियुयुतिषितवान् / अधियुयोतिषितवान् - अधियुयुतिषितवती / अधियुयोतिषितवती
क्त
अधियुयुतिषितः / अधियुयोतिषितः - अधियुयुतिषिता / अधियुयोतिषिता
शानच्
अधियुयुतिषमाणः / अधियुयोतिषमाणः - अधियुयुतिषमाणा / अधियुयोतिषमाणा
यत्
अधियुयुतिष्यः / अधियुयोतिष्यः - अधियुयुतिष्या / अधियुयोतिष्या
अच्
अधियुयुतिषः / अधियुयोतिषः - अधियुयुतिषा - अधियुयोतिषा
घञ्
अधियुयुतिषः / अधियुयोतिषः
अधियुयुतिषा / अधियुयोतिषा


सनादि प्रत्ययाः

उपसर्गाः